Bija nighantu in tantrābhidhāna

Bija mantra

Some of the most inner meanings of generic  names (encrypted) of mantras in Tantric texts:

 

Word aṃśukam refers to bija mantra hsaum |  As we know hsaum is  Prasada Para bija mantra

The term agastyaḥ refers to au  and the word aguṇaḥ refers to oṃ | Pranava bija mantra (aum, om)

Combination as agnibījam, agnivallabhā is related to raṃ | Agni bija mantra (ram)

The elephant-driver’s hook, as attribute  of Tripura Sundari, aṅkuśam refers to  kroṃ |

Ankusha bija mantra (krom) is also coded as kalādyaṃ

Invincible, unconquerable, irresistible as meaning of ajitaḥ is related to Tripura Sundari bija mantra klīṃ . It is also named indrāvarajaḥ

The word astram refers to phaṭ | also called Astra bija

The īśānavallabhā designate Bhuvaneshvari bija mantra hrīṃ codes also as karuṇā bija

Despite the appearance ugrabhairavī does not refer exactly to an aspect of aggressive bhairavi

but to ai | aiṃ and now we can understand why this is also part of Tripura Bhairavi bija mantra

The word upala is code for krūṃ | A bija mantra used in Kali sadhana (also karakā points to the same bija mantra)

There are cases in which a single term like  kāntā refers to multiple bija ḥ(aḥ) |ga| strīṃ

and another example is use of kāmabījamka | klīṃ | krīṃ | hsklrīṃ

 

Note: Do not copy this on other site because we will fill DMCA to Google. Distribution may be allowed with small quote  and link to original page.

Coded names for letters:

a vidyujjihvā
ā kālavajrī
i garjinī
ī dhūmrabhairavī
u kālarātriḥ
ū vidārī
ṛ mahāraudrī
ṛ bhayaṅkarī
ḷ saṃhāriṇī
ḹ karālinī
e ūrdhvakeśī

ai ugrabhairavī
o bhīmākṣī
au ḍākinī
aṃ rudrarākiṇī
aḥ caṇḍikā
ka krodhīśaḥ
kha vāmanaḥ
ga caṇḍaḥ
gha vikārī
ṅa unmattabhairavaḥ
ca jvālāmukhaḥ
cha raktadaṃṣṭraḥ
ja asitāṅgaḥ
jha baḍavāmukhā
ña vidyunmukhaḥ
ṭa mahājvālaḥ ṭha kapālī
ḍa bhīṣaṇaḥ
ḍha ruruḥ
ṇa saṃhārī
ta bhairavaḥ
tha daṇḍī
da balibhuk
dha ugraśūladhṛk
na siṃhanādī
pa kapardī
pha karālāgniḥ
ba bhayaṅkaraḥ
bha bahurūpī
ma mahākālaḥ
ya jīvātmā
ra kṣatajokṣitaḥ
la balabhedī va raktapaṭaḥ
śa caṇḍīśaḥ
ṣa jvalanadhvajaḥ
sa dhūmadhvajaḥ
ha vyomavaktraḥ
kṣa tryailokyagrasanātmakaḥ
Resulting mantra from coded letters:

krodhīśo balabhid dhūmrabhairavīnādabindubhiḥ | // hence  ka krodhīśaḥ +  la balabhedī +  ī dhūmrabhairavī +  nādabindu ()
trimūrtirmanmathaḥ kāmaḥ bījaṃ tryailokyamohanam || klīṃ ||